A 416-45 Pañcasvara

Manuscript culture infobox

Filmed in: A 416/45
Title: Pañcasvara
Dimensions: 21 x 11.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7385
Remarks:

Reel No. A 416/45

Inventory No. 52011

Title Pañcasvara

Remarks

Author Cakrapāṇi

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 21.0 x 11.3 cm

Binding Hole

Folios 3

Lines per Folio 11–15

Foliation figures in the upper left-hand and lower right-hand margin on the verso, under the marginal title: paṃ. and śivaḥ

Place of Deposit NAK

Accession No. 5/7385

Manuscript Features

Graph ariṣṭanirṇayabhāva and

Excerpts

Beginning

śrīmad gaṇeśagīrgurubhyo namaḥ ||

iṣṭadevaṃ namaskṛtya gopālaṃ kuladīpakaṃ ||
śrīprajā(2)patidāsena kriyate granthasaṃgrahaḥ || 1 ||

navagrahān namaskṛtya tathā devīṃ sarasvatīṃ ||
(3) praṇipatya guruṃ kiṃcij jyotirgranthaṃ vadāmyaham || 2 ||

sadvaidhyakulajātena parihā(4)raḥ kṛto mayā ||
jyotirvitsu ca sarveṣu brāhmaṇeṣu viśeṣataḥ || 3 ||

varāhakṛtasūtre(5)ṇa yat kiṃcit kriyate mayā ||
jyotirvidaḥ prapaśyantu grahāṇāṃ suvicārakāḥ || 4 || (fol. 1v1–5)

End

karke dhanuṣi mīne ca harikīṭe (!) ghaṭeṣu ca ||
kanyāmakarajūkeṣu tulāmīnāṃganāsu ca || 20 ||

(12) vṛścike kalaśe siṃhe dhanur makarakarkaṭe ||
mṛge dhanuṣikanyāyāṃ ghaṭe siṃhe ca vṛścike || 21 ||

(13) mīne ca karkaṭe jūke meṣakanyādhanurjhaṣāḥ ||
vṛṣe siṃhe ca kumbhe ca vṛścike ca vinirdiśet || 22 || (fol. 22v11–13)

Microfilm Details

Reel No. A 416/45

Date of Filming 31-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 13-02-2006