A 416-45 Pañcasvara
Manuscript culture infobox
Filmed in: A 416/45
Title: Pañcasvara
Dimensions: 21 x 11.3 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7385
Remarks:
Reel No. A 416/45
Inventory No. 52011
Title Pañcasvara
Remarks
Author Cakrapāṇi
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 21.0 x 11.3 cm
Binding Hole
Folios 3
Lines per Folio 11–15
Foliation figures in the upper left-hand and lower right-hand margin on the verso, under the marginal title: paṃ. and śivaḥ
Place of Deposit NAK
Accession No. 5/7385
Manuscript Features
Graph ariṣṭanirṇayabhāva and …
Excerpts
Beginning
śrīmad gaṇeśagīrgurubhyo namaḥ ||
iṣṭadevaṃ namaskṛtya gopālaṃ kuladīpakaṃ ||
śrīprajā(2)patidāsena kriyate granthasaṃgrahaḥ || 1 ||
navagrahān namaskṛtya tathā devīṃ sarasvatīṃ ||
(3) praṇipatya guruṃ kiṃcij jyotirgranthaṃ vadāmyaham || 2 ||
sadvaidhyakulajātena parihā(4)raḥ kṛto mayā ||
jyotirvitsu ca sarveṣu brāhmaṇeṣu viśeṣataḥ || 3 ||
varāhakṛtasūtre(5)ṇa yat kiṃcit kriyate mayā ||
jyotirvidaḥ prapaśyantu grahāṇāṃ suvicārakāḥ || 4 || (fol. 1v1–5)
End
karke dhanuṣi mīne ca harikīṭe (!) ghaṭeṣu ca ||
kanyāmakarajūkeṣu tulāmīnāṃganāsu ca || 20 ||
(12) vṛścike kalaśe siṃhe dhanur makarakarkaṭe ||
mṛge dhanuṣikanyāyāṃ ghaṭe siṃhe ca vṛścike || 21 ||
(13) mīne ca karkaṭe jūke meṣakanyādhanurjhaṣāḥ ||
vṛṣe siṃhe ca kumbhe ca vṛścike ca vinirdiśet || 22 || (fol. 22v11–13)
Microfilm Details
Reel No. A 416/45
Date of Filming 31-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 13-02-2006